A 979-35 Tārākavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/35
Title: Tārākavaca
Dimensions: 20.4 x 6.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/89
Remarks:


Reel No. A 979-35 Inventory No. 76807

Title Tārākavaca

Remarks ascribed to Yoginītantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 20.4 x 6.4 cm

Binding Hole none

Folios 3

Lines per Folio 5

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 3/89

Manuscript Features

Excerpts

Beginning

❖ oṃ namas tārāyai ||

purā kailāsaśikhare tārāṃ papraccha śaṅkaraḥ

guptabhāvena deviśi ⁅kathayasva⁆ tu sādaraṃ || 1 ||

kenopāyena sahasā śarīraṃ sudṛḍhaṃ bhavet |

kathaṃ vā siddhir atulā tava mantravidāṃ priye || 2 ||

tārovāca ||

atiguhyataraṃ hyetat niḥsṛtaṃ vaktrapaṃkajāt |

idaṃ rahasyaṃ paramaṃ kathayāmi tvayi prabho || 3 || (fol. 1r1–4)

End

niṣiddhebhyo na dātavyaṃ na prakāśyaṃ kadācana

yadi dadyān niṣiddhebhyas tadāhaṃ vadhakāriṇī 25

dadyāc chāntāya śiṣyāya taṃtramaṃtramayāya ca

gurubhaktiyutāyaiva tadā siddhir anuttamā 26

rahasyaṃ kathitaṃ sarvvam anantaphaladāyakaṃ ||

gopitavyaṃ tvayā deva na prakāśyaṃ kadācana ||27 || (fol. 3v1–5)

Colophon

iti śrīyoginītaṃtroktaṃ śrītārākavacaṃ tāroktaṃ saṃpūrṇaṃ śiva || || ❖ || || (fol. 3v5)

Microfilm Details

Reel No. A 979/35

Date of Filming 31-01-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 16-05-2005

Bibliography