A 979-35 Tārākavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/35
Title: Tārākavaca
Dimensions: 20.4 x 6.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/89
Remarks:
Reel No. A 979-35 Inventory No. 76807
Title Tārākavaca
Remarks ascribed to Yoginītantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali loose paper
State complete
Size 20.4 x 6.4 cm
Binding Hole none
Folios 3
Lines per Folio 5
Foliation figures in the right margin of the verso
Place of Deposit NAK
Accession No. 3/89
Manuscript Features
Excerpts
Beginning
❖ oṃ namas tārāyai ||
purā kailāsaśikhare tārāṃ papraccha śaṅkaraḥ
guptabhāvena deviśi ⁅kathayasva⁆ tu sādaraṃ || 1 ||
kenopāyena sahasā śarīraṃ sudṛḍhaṃ bhavet |
kathaṃ vā siddhir atulā tava mantravidāṃ priye || 2 ||
tārovāca ||
atiguhyataraṃ hyetat niḥsṛtaṃ vaktrapaṃkajāt |
idaṃ rahasyaṃ paramaṃ kathayāmi tvayi prabho || 3 || (fol. 1r1–4)
End
niṣiddhebhyo na dātavyaṃ na prakāśyaṃ kadācana
yadi dadyān niṣiddhebhyas tadāhaṃ vadhakāriṇī 25
dadyāc chāntāya śiṣyāya taṃtramaṃtramayāya ca
gurubhaktiyutāyaiva tadā siddhir anuttamā 26
rahasyaṃ kathitaṃ sarvvam anantaphaladāyakaṃ ||
gopitavyaṃ tvayā deva na prakāśyaṃ kadācana ||27 || (fol. 3v1–5)
Colophon
iti śrīyoginītaṃtroktaṃ śrītārākavacaṃ tāroktaṃ saṃpūrṇaṃ śiva || || ❖ || || (fol. 3v5)
Microfilm Details
Reel No. A 979/35
Date of Filming 31-01-1985
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 16-05-2005
Bibliography